Declension table of dhanika

Deva

NeuterSingularDualPlural
Nominativedhanikam dhanike dhanikāni
Vocativedhanika dhanike dhanikāni
Accusativedhanikam dhanike dhanikāni
Instrumentaldhanikena dhanikābhyām dhanikaiḥ
Dativedhanikāya dhanikābhyām dhanikebhyaḥ
Ablativedhanikāt dhanikābhyām dhanikebhyaḥ
Genitivedhanikasya dhanikayoḥ dhanikānām
Locativedhanike dhanikayoḥ dhanikeṣu

Compound dhanika -

Adverb -dhanikam -dhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria