Declension table of dhaniṣṭhā

Deva

FeminineSingularDualPlural
Nominativedhaniṣṭhā dhaniṣṭhe dhaniṣṭhāḥ
Vocativedhaniṣṭhe dhaniṣṭhe dhaniṣṭhāḥ
Accusativedhaniṣṭhām dhaniṣṭhe dhaniṣṭhāḥ
Instrumentaldhaniṣṭhayā dhaniṣṭhābhyām dhaniṣṭhābhiḥ
Dativedhaniṣṭhāyai dhaniṣṭhābhyām dhaniṣṭhābhyaḥ
Ablativedhaniṣṭhāyāḥ dhaniṣṭhābhyām dhaniṣṭhābhyaḥ
Genitivedhaniṣṭhāyāḥ dhaniṣṭhayoḥ dhaniṣṭhānām
Locativedhaniṣṭhāyām dhaniṣṭhayoḥ dhaniṣṭhāsu

Adverb -dhaniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria