Declension table of dhaniṣṭha

Deva

NeuterSingularDualPlural
Nominativedhaniṣṭham dhaniṣṭhe dhaniṣṭhāni
Vocativedhaniṣṭha dhaniṣṭhe dhaniṣṭhāni
Accusativedhaniṣṭham dhaniṣṭhe dhaniṣṭhāni
Instrumentaldhaniṣṭhena dhaniṣṭhābhyām dhaniṣṭhaiḥ
Dativedhaniṣṭhāya dhaniṣṭhābhyām dhaniṣṭhebhyaḥ
Ablativedhaniṣṭhāt dhaniṣṭhābhyām dhaniṣṭhebhyaḥ
Genitivedhaniṣṭhasya dhaniṣṭhayoḥ dhaniṣṭhānām
Locativedhaniṣṭhe dhaniṣṭhayoḥ dhaniṣṭheṣu

Compound dhaniṣṭha -

Adverb -dhaniṣṭham -dhaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria