Declension table of ?dhaneśa

Deva

MasculineSingularDualPlural
Nominativedhaneśaḥ dhaneśau dhaneśāḥ
Vocativedhaneśa dhaneśau dhaneśāḥ
Accusativedhaneśam dhaneśau dhaneśān
Instrumentaldhaneśena dhaneśābhyām dhaneśaiḥ dhaneśebhiḥ
Dativedhaneśāya dhaneśābhyām dhaneśebhyaḥ
Ablativedhaneśāt dhaneśābhyām dhaneśebhyaḥ
Genitivedhaneśasya dhaneśayoḥ dhaneśānām
Locativedhaneśe dhaneśayoḥ dhaneśeṣu

Compound dhaneśa -

Adverb -dhaneśam -dhaneśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria