Declension table of ?dhanecchā

Deva

FeminineSingularDualPlural
Nominativedhanecchā dhanecche dhanecchāḥ
Vocativedhanecche dhanecche dhanecchāḥ
Accusativedhanecchām dhanecche dhanecchāḥ
Instrumentaldhanecchayā dhanecchābhyām dhanecchābhiḥ
Dativedhanecchāyai dhanecchābhyām dhanecchābhyaḥ
Ablativedhanecchāyāḥ dhanecchābhyām dhanecchābhyaḥ
Genitivedhanecchāyāḥ dhanecchayoḥ dhanecchānām
Locativedhanecchāyām dhanecchayoḥ dhanecchāsu

Adverb -dhaneccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria