Declension table of ?dhandha

Deva

NeuterSingularDualPlural
Nominativedhandham dhandhe dhandhāni
Vocativedhandha dhandhe dhandhāni
Accusativedhandham dhandhe dhandhāni
Instrumentaldhandhena dhandhābhyām dhandhaiḥ
Dativedhandhāya dhandhābhyām dhandhebhyaḥ
Ablativedhandhāt dhandhābhyām dhandhebhyaḥ
Genitivedhandhasya dhandhayoḥ dhandhānām
Locativedhandhe dhandhayoḥ dhandheṣu

Compound dhandha -

Adverb -dhandham -dhandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria