Declension table of ?dhanavyaya

Deva

MasculineSingularDualPlural
Nominativedhanavyayaḥ dhanavyayau dhanavyayāḥ
Vocativedhanavyaya dhanavyayau dhanavyayāḥ
Accusativedhanavyayam dhanavyayau dhanavyayān
Instrumentaldhanavyayena dhanavyayābhyām dhanavyayaiḥ dhanavyayebhiḥ
Dativedhanavyayāya dhanavyayābhyām dhanavyayebhyaḥ
Ablativedhanavyayāt dhanavyayābhyām dhanavyayebhyaḥ
Genitivedhanavyayasya dhanavyayayoḥ dhanavyayānām
Locativedhanavyaye dhanavyayayoḥ dhanavyayeṣu

Compound dhanavyaya -

Adverb -dhanavyayam -dhanavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria