Declension table of ?dhanavibhāga

Deva

MasculineSingularDualPlural
Nominativedhanavibhāgaḥ dhanavibhāgau dhanavibhāgāḥ
Vocativedhanavibhāga dhanavibhāgau dhanavibhāgāḥ
Accusativedhanavibhāgam dhanavibhāgau dhanavibhāgān
Instrumentaldhanavibhāgena dhanavibhāgābhyām dhanavibhāgaiḥ dhanavibhāgebhiḥ
Dativedhanavibhāgāya dhanavibhāgābhyām dhanavibhāgebhyaḥ
Ablativedhanavibhāgāt dhanavibhāgābhyām dhanavibhāgebhyaḥ
Genitivedhanavibhāgasya dhanavibhāgayoḥ dhanavibhāgānām
Locativedhanavibhāge dhanavibhāgayoḥ dhanavibhāgeṣu

Compound dhanavibhāga -

Adverb -dhanavibhāgam -dhanavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria