Declension table of dhanavatī

Deva

FeminineSingularDualPlural
Nominativedhanavatī dhanavatyau dhanavatyaḥ
Vocativedhanavati dhanavatyau dhanavatyaḥ
Accusativedhanavatīm dhanavatyau dhanavatīḥ
Instrumentaldhanavatyā dhanavatībhyām dhanavatībhiḥ
Dativedhanavatyai dhanavatībhyām dhanavatībhyaḥ
Ablativedhanavatyāḥ dhanavatībhyām dhanavatībhyaḥ
Genitivedhanavatyāḥ dhanavatyoḥ dhanavatīnām
Locativedhanavatyām dhanavatyoḥ dhanavatīṣu

Compound dhanavati - dhanavatī -

Adverb -dhanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria