Declension table of ?dhanavatā

Deva

FeminineSingularDualPlural
Nominativedhanavatā dhanavate dhanavatāḥ
Vocativedhanavate dhanavate dhanavatāḥ
Accusativedhanavatām dhanavate dhanavatāḥ
Instrumentaldhanavatayā dhanavatābhyām dhanavatābhiḥ
Dativedhanavatāyai dhanavatābhyām dhanavatābhyaḥ
Ablativedhanavatāyāḥ dhanavatābhyām dhanavatābhyaḥ
Genitivedhanavatāyāḥ dhanavatayoḥ dhanavatānām
Locativedhanavatāyām dhanavatayoḥ dhanavatāsu

Adverb -dhanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria