Declension table of ?dhanavarman

Deva

MasculineSingularDualPlural
Nominativedhanavarmā dhanavarmāṇau dhanavarmāṇaḥ
Vocativedhanavarman dhanavarmāṇau dhanavarmāṇaḥ
Accusativedhanavarmāṇam dhanavarmāṇau dhanavarmaṇaḥ
Instrumentaldhanavarmaṇā dhanavarmabhyām dhanavarmabhiḥ
Dativedhanavarmaṇe dhanavarmabhyām dhanavarmabhyaḥ
Ablativedhanavarmaṇaḥ dhanavarmabhyām dhanavarmabhyaḥ
Genitivedhanavarmaṇaḥ dhanavarmaṇoḥ dhanavarmaṇām
Locativedhanavarmaṇi dhanavarmaṇoḥ dhanavarmasu

Compound dhanavarma -

Adverb -dhanavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria