Declension table of ?dhanavarjita

Deva

NeuterSingularDualPlural
Nominativedhanavarjitam dhanavarjite dhanavarjitāni
Vocativedhanavarjita dhanavarjite dhanavarjitāni
Accusativedhanavarjitam dhanavarjite dhanavarjitāni
Instrumentaldhanavarjitena dhanavarjitābhyām dhanavarjitaiḥ
Dativedhanavarjitāya dhanavarjitābhyām dhanavarjitebhyaḥ
Ablativedhanavarjitāt dhanavarjitābhyām dhanavarjitebhyaḥ
Genitivedhanavarjitasya dhanavarjitayoḥ dhanavarjitānām
Locativedhanavarjite dhanavarjitayoḥ dhanavarjiteṣu

Compound dhanavarjita -

Adverb -dhanavarjitam -dhanavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria