Declension table of ?dhanavarjita

Deva

MasculineSingularDualPlural
Nominativedhanavarjitaḥ dhanavarjitau dhanavarjitāḥ
Vocativedhanavarjita dhanavarjitau dhanavarjitāḥ
Accusativedhanavarjitam dhanavarjitau dhanavarjitān
Instrumentaldhanavarjitena dhanavarjitābhyām dhanavarjitaiḥ dhanavarjitebhiḥ
Dativedhanavarjitāya dhanavarjitābhyām dhanavarjitebhyaḥ
Ablativedhanavarjitāt dhanavarjitābhyām dhanavarjitebhyaḥ
Genitivedhanavarjitasya dhanavarjitayoḥ dhanavarjitānām
Locativedhanavarjite dhanavarjitayoḥ dhanavarjiteṣu

Compound dhanavarjita -

Adverb -dhanavarjitam -dhanavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria