Declension table of ?dhanavṛddhi

Deva

FeminineSingularDualPlural
Nominativedhanavṛddhiḥ dhanavṛddhī dhanavṛddhayaḥ
Vocativedhanavṛddhe dhanavṛddhī dhanavṛddhayaḥ
Accusativedhanavṛddhim dhanavṛddhī dhanavṛddhīḥ
Instrumentaldhanavṛddhyā dhanavṛddhibhyām dhanavṛddhibhiḥ
Dativedhanavṛddhyai dhanavṛddhaye dhanavṛddhibhyām dhanavṛddhibhyaḥ
Ablativedhanavṛddhyāḥ dhanavṛddheḥ dhanavṛddhibhyām dhanavṛddhibhyaḥ
Genitivedhanavṛddhyāḥ dhanavṛddheḥ dhanavṛddhyoḥ dhanavṛddhīnām
Locativedhanavṛddhyām dhanavṛddhau dhanavṛddhyoḥ dhanavṛddhiṣu

Compound dhanavṛddhi -

Adverb -dhanavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria