Declension table of dhanavṛddha

Deva

NeuterSingularDualPlural
Nominativedhanavṛddham dhanavṛddhe dhanavṛddhāni
Vocativedhanavṛddha dhanavṛddhe dhanavṛddhāni
Accusativedhanavṛddham dhanavṛddhe dhanavṛddhāni
Instrumentaldhanavṛddhena dhanavṛddhābhyām dhanavṛddhaiḥ
Dativedhanavṛddhāya dhanavṛddhābhyām dhanavṛddhebhyaḥ
Ablativedhanavṛddhāt dhanavṛddhābhyām dhanavṛddhebhyaḥ
Genitivedhanavṛddhasya dhanavṛddhayoḥ dhanavṛddhānām
Locativedhanavṛddhe dhanavṛddhayoḥ dhanavṛddheṣu

Compound dhanavṛddha -

Adverb -dhanavṛddham -dhanavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria