Declension table of ?dhanatyaj

Deva

NeuterSingularDualPlural
Nominativedhanatyaṭ dhanatyajī dhanatyaṃji
Vocativedhanatyaṭ dhanatyajī dhanatyaṃji
Accusativedhanatyaṭ dhanatyajī dhanatyaṃji
Instrumentaldhanatyajā dhanatyaḍbhyām dhanatyaḍbhiḥ
Dativedhanatyaje dhanatyaḍbhyām dhanatyaḍbhyaḥ
Ablativedhanatyajaḥ dhanatyaḍbhyām dhanatyaḍbhyaḥ
Genitivedhanatyajaḥ dhanatyajoḥ dhanatyajām
Locativedhanatyaji dhanatyajoḥ dhanatyaṭsu

Compound dhanatyaṭ -

Adverb -dhanatyaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria