Declension table of ?dhanatṛpti

Deva

FeminineSingularDualPlural
Nominativedhanatṛptiḥ dhanatṛptī dhanatṛptayaḥ
Vocativedhanatṛpte dhanatṛptī dhanatṛptayaḥ
Accusativedhanatṛptim dhanatṛptī dhanatṛptīḥ
Instrumentaldhanatṛptyā dhanatṛptibhyām dhanatṛptibhiḥ
Dativedhanatṛptyai dhanatṛptaye dhanatṛptibhyām dhanatṛptibhyaḥ
Ablativedhanatṛptyāḥ dhanatṛpteḥ dhanatṛptibhyām dhanatṛptibhyaḥ
Genitivedhanatṛptyāḥ dhanatṛpteḥ dhanatṛptyoḥ dhanatṛptīnām
Locativedhanatṛptyām dhanatṛptau dhanatṛptyoḥ dhanatṛptiṣu

Compound dhanatṛpti -

Adverb -dhanatṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria