Declension table of ?dhanasthāna

Deva

NeuterSingularDualPlural
Nominativedhanasthānam dhanasthāne dhanasthānāni
Vocativedhanasthāna dhanasthāne dhanasthānāni
Accusativedhanasthānam dhanasthāne dhanasthānāni
Instrumentaldhanasthānena dhanasthānābhyām dhanasthānaiḥ
Dativedhanasthānāya dhanasthānābhyām dhanasthānebhyaḥ
Ablativedhanasthānāt dhanasthānābhyām dhanasthānebhyaḥ
Genitivedhanasthānasya dhanasthānayoḥ dhanasthānānām
Locativedhanasthāne dhanasthānayoḥ dhanasthāneṣu

Compound dhanasthāna -

Adverb -dhanasthānam -dhanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria