Declension table of ?dhanasani

Deva

NeuterSingularDualPlural
Nominativedhanasani dhanasaninī dhanasanīni
Vocativedhanasani dhanasaninī dhanasanīni
Accusativedhanasani dhanasaninī dhanasanīni
Instrumentaldhanasaninā dhanasanibhyām dhanasanibhiḥ
Dativedhanasanine dhanasanibhyām dhanasanibhyaḥ
Ablativedhanasaninaḥ dhanasanibhyām dhanasanibhyaḥ
Genitivedhanasaninaḥ dhanasaninoḥ dhanasanīnām
Locativedhanasanini dhanasaninoḥ dhanasaniṣu

Compound dhanasani -

Adverb -dhanasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria