Declension table of ?dhanasammata

Deva

MasculineSingularDualPlural
Nominativedhanasammataḥ dhanasammatau dhanasammatāḥ
Vocativedhanasammata dhanasammatau dhanasammatāḥ
Accusativedhanasammatam dhanasammatau dhanasammatān
Instrumentaldhanasammatena dhanasammatābhyām dhanasammataiḥ dhanasammatebhiḥ
Dativedhanasammatāya dhanasammatābhyām dhanasammatebhyaḥ
Ablativedhanasammatāt dhanasammatābhyām dhanasammatebhyaḥ
Genitivedhanasammatasya dhanasammatayoḥ dhanasammatānām
Locativedhanasammate dhanasammatayoḥ dhanasammateṣu

Compound dhanasammata -

Adverb -dhanasammatam -dhanasammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria