Declension table of ?dhanasāti

Deva

FeminineSingularDualPlural
Nominativedhanasātiḥ dhanasātī dhanasātayaḥ
Vocativedhanasāte dhanasātī dhanasātayaḥ
Accusativedhanasātim dhanasātī dhanasātīḥ
Instrumentaldhanasātyā dhanasātibhyām dhanasātibhiḥ
Dativedhanasātyai dhanasātaye dhanasātibhyām dhanasātibhyaḥ
Ablativedhanasātyāḥ dhanasāteḥ dhanasātibhyām dhanasātibhyaḥ
Genitivedhanasātyāḥ dhanasāteḥ dhanasātyoḥ dhanasātīnām
Locativedhanasātyām dhanasātau dhanasātyoḥ dhanasātiṣu

Compound dhanasāti -

Adverb -dhanasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria