Declension table of ?dhanarūpa

Deva

NeuterSingularDualPlural
Nominativedhanarūpam dhanarūpe dhanarūpāṇi
Vocativedhanarūpa dhanarūpe dhanarūpāṇi
Accusativedhanarūpam dhanarūpe dhanarūpāṇi
Instrumentaldhanarūpeṇa dhanarūpābhyām dhanarūpaiḥ
Dativedhanarūpāya dhanarūpābhyām dhanarūpebhyaḥ
Ablativedhanarūpāt dhanarūpābhyām dhanarūpebhyaḥ
Genitivedhanarūpasya dhanarūpayoḥ dhanarūpāṇām
Locativedhanarūpe dhanarūpayoḥ dhanarūpeṣu

Compound dhanarūpa -

Adverb -dhanarūpam -dhanarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria