Declension table of ?dhanarakṣaka

Deva

MasculineSingularDualPlural
Nominativedhanarakṣakaḥ dhanarakṣakau dhanarakṣakāḥ
Vocativedhanarakṣaka dhanarakṣakau dhanarakṣakāḥ
Accusativedhanarakṣakam dhanarakṣakau dhanarakṣakān
Instrumentaldhanarakṣakeṇa dhanarakṣakābhyām dhanarakṣakaiḥ dhanarakṣakebhiḥ
Dativedhanarakṣakāya dhanarakṣakābhyām dhanarakṣakebhyaḥ
Ablativedhanarakṣakāt dhanarakṣakābhyām dhanarakṣakebhyaḥ
Genitivedhanarakṣakasya dhanarakṣakayoḥ dhanarakṣakāṇām
Locativedhanarakṣake dhanarakṣakayoḥ dhanarakṣakeṣu

Compound dhanarakṣaka -

Adverb -dhanarakṣakam -dhanarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria