Declension table of ?dhanarṇa

Deva

NeuterSingularDualPlural
Nominativedhanarṇam dhanarṇe dhanarṇāni
Vocativedhanarṇa dhanarṇe dhanarṇāni
Accusativedhanarṇam dhanarṇe dhanarṇāni
Instrumentaldhanarṇena dhanarṇābhyām dhanarṇaiḥ
Dativedhanarṇāya dhanarṇābhyām dhanarṇebhyaḥ
Ablativedhanarṇāt dhanarṇābhyām dhanarṇebhyaḥ
Genitivedhanarṇasya dhanarṇayoḥ dhanarṇānām
Locativedhanarṇe dhanarṇayoḥ dhanarṇeṣu

Compound dhanarṇa -

Adverb -dhanarṇam -dhanarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria