Declension table of ?dhanapara

Deva

NeuterSingularDualPlural
Nominativedhanaparam dhanapare dhanaparāṇi
Vocativedhanapara dhanapare dhanaparāṇi
Accusativedhanaparam dhanapare dhanaparāṇi
Instrumentaldhanapareṇa dhanaparābhyām dhanaparaiḥ
Dativedhanaparāya dhanaparābhyām dhanaparebhyaḥ
Ablativedhanaparāt dhanaparābhyām dhanaparebhyaḥ
Genitivedhanaparasya dhanaparayoḥ dhanaparāṇām
Locativedhanapare dhanaparayoḥ dhanapareṣu

Compound dhanapara -

Adverb -dhanaparam -dhanaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria