Declension table of ?dhanapara

Deva

MasculineSingularDualPlural
Nominativedhanaparaḥ dhanaparau dhanaparāḥ
Vocativedhanapara dhanaparau dhanaparāḥ
Accusativedhanaparam dhanaparau dhanaparān
Instrumentaldhanapareṇa dhanaparābhyām dhanaparaiḥ dhanaparebhiḥ
Dativedhanaparāya dhanaparābhyām dhanaparebhyaḥ
Ablativedhanaparāt dhanaparābhyām dhanaparebhyaḥ
Genitivedhanaparasya dhanaparayoḥ dhanaparāṇām
Locativedhanapare dhanaparayoḥ dhanapareṣu

Compound dhanapara -

Adverb -dhanaparam -dhanaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria