Declension table of ?dhananāsa

Deva

MasculineSingularDualPlural
Nominativedhananāsaḥ dhananāsau dhananāsāḥ
Vocativedhananāsa dhananāsau dhananāsāḥ
Accusativedhananāsam dhananāsau dhananāsān
Instrumentaldhananāsena dhananāsābhyām dhananāsaiḥ dhananāsebhiḥ
Dativedhananāsāya dhananāsābhyām dhananāsebhyaḥ
Ablativedhananāsāt dhananāsābhyām dhananāsebhyaḥ
Genitivedhananāsasya dhananāsayoḥ dhananāsānām
Locativedhananāse dhananāsayoḥ dhananāseṣu

Compound dhananāsa -

Adverb -dhananāsam -dhananāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria