Declension table of ?dhanamūlā

Deva

FeminineSingularDualPlural
Nominativedhanamūlā dhanamūle dhanamūlāḥ
Vocativedhanamūle dhanamūle dhanamūlāḥ
Accusativedhanamūlām dhanamūle dhanamūlāḥ
Instrumentaldhanamūlayā dhanamūlābhyām dhanamūlābhiḥ
Dativedhanamūlāyai dhanamūlābhyām dhanamūlābhyaḥ
Ablativedhanamūlāyāḥ dhanamūlābhyām dhanamūlābhyaḥ
Genitivedhanamūlāyāḥ dhanamūlayoḥ dhanamūlānām
Locativedhanamūlāyām dhanamūlayoḥ dhanamūlāsu

Adverb -dhanamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria