Declension table of ?dhanamūla

Deva

NeuterSingularDualPlural
Nominativedhanamūlam dhanamūle dhanamūlāni
Vocativedhanamūla dhanamūle dhanamūlāni
Accusativedhanamūlam dhanamūle dhanamūlāni
Instrumentaldhanamūlena dhanamūlābhyām dhanamūlaiḥ
Dativedhanamūlāya dhanamūlābhyām dhanamūlebhyaḥ
Ablativedhanamūlāt dhanamūlābhyām dhanamūlebhyaḥ
Genitivedhanamūlasya dhanamūlayoḥ dhanamūlānām
Locativedhanamūle dhanamūlayoḥ dhanamūleṣu

Compound dhanamūla -

Adverb -dhanamūlam -dhanamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria