Declension table of ?dhanamadā

Deva

FeminineSingularDualPlural
Nominativedhanamadā dhanamade dhanamadāḥ
Vocativedhanamade dhanamade dhanamadāḥ
Accusativedhanamadām dhanamade dhanamadāḥ
Instrumentaldhanamadayā dhanamadābhyām dhanamadābhiḥ
Dativedhanamadāyai dhanamadābhyām dhanamadābhyaḥ
Ablativedhanamadāyāḥ dhanamadābhyām dhanamadābhyaḥ
Genitivedhanamadāyāḥ dhanamadayoḥ dhanamadānām
Locativedhanamadāyām dhanamadayoḥ dhanamadāsu

Adverb -dhanamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria