Declension table of ?dhanakāma

Deva

NeuterSingularDualPlural
Nominativedhanakāmam dhanakāme dhanakāmāni
Vocativedhanakāma dhanakāme dhanakāmāni
Accusativedhanakāmam dhanakāme dhanakāmāni
Instrumentaldhanakāmena dhanakāmābhyām dhanakāmaiḥ
Dativedhanakāmāya dhanakāmābhyām dhanakāmebhyaḥ
Ablativedhanakāmāt dhanakāmābhyām dhanakāmebhyaḥ
Genitivedhanakāmasya dhanakāmayoḥ dhanakāmānām
Locativedhanakāme dhanakāmayoḥ dhanakāmeṣu

Compound dhanakāma -

Adverb -dhanakāmam -dhanakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria