Declension table of ?dhanakṣaya

Deva

MasculineSingularDualPlural
Nominativedhanakṣayaḥ dhanakṣayau dhanakṣayāḥ
Vocativedhanakṣaya dhanakṣayau dhanakṣayāḥ
Accusativedhanakṣayam dhanakṣayau dhanakṣayān
Instrumentaldhanakṣayeṇa dhanakṣayābhyām dhanakṣayaiḥ dhanakṣayebhiḥ
Dativedhanakṣayāya dhanakṣayābhyām dhanakṣayebhyaḥ
Ablativedhanakṣayāt dhanakṣayābhyām dhanakṣayebhyaḥ
Genitivedhanakṣayasya dhanakṣayayoḥ dhanakṣayāṇām
Locativedhanakṣaye dhanakṣayayoḥ dhanakṣayeṣu

Compound dhanakṣaya -

Adverb -dhanakṣayam -dhanakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria