Declension table of ?dhanajāta

Deva

NeuterSingularDualPlural
Nominativedhanajātam dhanajāte dhanajātāni
Vocativedhanajāta dhanajāte dhanajātāni
Accusativedhanajātam dhanajāte dhanajātāni
Instrumentaldhanajātena dhanajātābhyām dhanajātaiḥ
Dativedhanajātāya dhanajātābhyām dhanajātebhyaḥ
Ablativedhanajātāt dhanajātābhyām dhanajātebhyaḥ
Genitivedhanajātasya dhanajātayoḥ dhanajātānām
Locativedhanajāte dhanajātayoḥ dhanajāteṣu

Compound dhanajāta -

Adverb -dhanajātam -dhanajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria