Declension table of ?dhanajāta

Deva

MasculineSingularDualPlural
Nominativedhanajātaḥ dhanajātau dhanajātāḥ
Vocativedhanajāta dhanajātau dhanajātāḥ
Accusativedhanajātam dhanajātau dhanajātān
Instrumentaldhanajātena dhanajātābhyām dhanajātaiḥ dhanajātebhiḥ
Dativedhanajātāya dhanajātābhyām dhanajātebhyaḥ
Ablativedhanajātāt dhanajātābhyām dhanajātebhyaḥ
Genitivedhanajātasya dhanajātayoḥ dhanajātānām
Locativedhanajāte dhanajātayoḥ dhanajāteṣu

Compound dhanajāta -

Adverb -dhanajātam -dhanajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria