Declension table of ?dhanaiṣin

Deva

NeuterSingularDualPlural
Nominativedhanaiṣi dhanaiṣiṇī dhanaiṣīṇi
Vocativedhanaiṣin dhanaiṣi dhanaiṣiṇī dhanaiṣīṇi
Accusativedhanaiṣi dhanaiṣiṇī dhanaiṣīṇi
Instrumentaldhanaiṣiṇā dhanaiṣibhyām dhanaiṣibhiḥ
Dativedhanaiṣiṇe dhanaiṣibhyām dhanaiṣibhyaḥ
Ablativedhanaiṣiṇaḥ dhanaiṣibhyām dhanaiṣibhyaḥ
Genitivedhanaiṣiṇaḥ dhanaiṣiṇoḥ dhanaiṣiṇām
Locativedhanaiṣiṇi dhanaiṣiṇoḥ dhanaiṣiṣu

Compound dhanaiṣi -

Adverb -dhanaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria