Declension table of ?dhanahāriṇī

Deva

FeminineSingularDualPlural
Nominativedhanahāriṇī dhanahāriṇyau dhanahāriṇyaḥ
Vocativedhanahāriṇi dhanahāriṇyau dhanahāriṇyaḥ
Accusativedhanahāriṇīm dhanahāriṇyau dhanahāriṇīḥ
Instrumentaldhanahāriṇyā dhanahāriṇībhyām dhanahāriṇībhiḥ
Dativedhanahāriṇyai dhanahāriṇībhyām dhanahāriṇībhyaḥ
Ablativedhanahāriṇyāḥ dhanahāriṇībhyām dhanahāriṇībhyaḥ
Genitivedhanahāriṇyāḥ dhanahāriṇyoḥ dhanahāriṇīnām
Locativedhanahāriṇyām dhanahāriṇyoḥ dhanahāriṇīṣu

Compound dhanahāriṇi - dhanahāriṇī -

Adverb -dhanahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria