Declension table of ?dhanagupta

Deva

NeuterSingularDualPlural
Nominativedhanaguptam dhanagupte dhanaguptāni
Vocativedhanagupta dhanagupte dhanaguptāni
Accusativedhanaguptam dhanagupte dhanaguptāni
Instrumentaldhanaguptena dhanaguptābhyām dhanaguptaiḥ
Dativedhanaguptāya dhanaguptābhyām dhanaguptebhyaḥ
Ablativedhanaguptāt dhanaguptābhyām dhanaguptebhyaḥ
Genitivedhanaguptasya dhanaguptayoḥ dhanaguptānām
Locativedhanagupte dhanaguptayoḥ dhanagupteṣu

Compound dhanagupta -

Adverb -dhanaguptam -dhanaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria