Declension table of ?dhanagupta

Deva

MasculineSingularDualPlural
Nominativedhanaguptaḥ dhanaguptau dhanaguptāḥ
Vocativedhanagupta dhanaguptau dhanaguptāḥ
Accusativedhanaguptam dhanaguptau dhanaguptān
Instrumentaldhanaguptena dhanaguptābhyām dhanaguptaiḥ dhanaguptebhiḥ
Dativedhanaguptāya dhanaguptābhyām dhanaguptebhyaḥ
Ablativedhanaguptāt dhanaguptābhyām dhanaguptebhyaḥ
Genitivedhanaguptasya dhanaguptayoḥ dhanaguptānām
Locativedhanagupte dhanaguptayoḥ dhanagupteṣu

Compound dhanagupta -

Adverb -dhanaguptam -dhanaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria