Declension table of ?dhanagoptṛ

Deva

NeuterSingularDualPlural
Nominativedhanagoptṛ dhanagoptṛṇī dhanagoptṝṇi
Vocativedhanagoptṛ dhanagoptṛṇī dhanagoptṝṇi
Accusativedhanagoptṛ dhanagoptṛṇī dhanagoptṝṇi
Instrumentaldhanagoptṛṇā dhanagoptṛbhyām dhanagoptṛbhiḥ
Dativedhanagoptṛṇe dhanagoptṛbhyām dhanagoptṛbhyaḥ
Ablativedhanagoptṛṇaḥ dhanagoptṛbhyām dhanagoptṛbhyaḥ
Genitivedhanagoptṛṇaḥ dhanagoptṛṇoḥ dhanagoptṝṇām
Locativedhanagoptṛṇi dhanagoptṛṇoḥ dhanagoptṛṣu

Compound dhanagoptṛ -

Adverb -dhanagoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria