Declension table of ?dhanagarva

Deva

MasculineSingularDualPlural
Nominativedhanagarvaḥ dhanagarvau dhanagarvāḥ
Vocativedhanagarva dhanagarvau dhanagarvāḥ
Accusativedhanagarvam dhanagarvau dhanagarvān
Instrumentaldhanagarveṇa dhanagarvābhyām dhanagarvaiḥ dhanagarvebhiḥ
Dativedhanagarvāya dhanagarvābhyām dhanagarvebhyaḥ
Ablativedhanagarvāt dhanagarvābhyām dhanagarvebhyaḥ
Genitivedhanagarvasya dhanagarvayoḥ dhanagarvāṇām
Locativedhanagarve dhanagarvayoḥ dhanagarveṣu

Compound dhanagarva -

Adverb -dhanagarvam -dhanagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria