Declension table of ?dhanadhānyādhikā

Deva

FeminineSingularDualPlural
Nominativedhanadhānyādhikā dhanadhānyādhike dhanadhānyādhikāḥ
Vocativedhanadhānyādhike dhanadhānyādhike dhanadhānyādhikāḥ
Accusativedhanadhānyādhikām dhanadhānyādhike dhanadhānyādhikāḥ
Instrumentaldhanadhānyādhikayā dhanadhānyādhikābhyām dhanadhānyādhikābhiḥ
Dativedhanadhānyādhikāyai dhanadhānyādhikābhyām dhanadhānyādhikābhyaḥ
Ablativedhanadhānyādhikāyāḥ dhanadhānyādhikābhyām dhanadhānyādhikābhyaḥ
Genitivedhanadhānyādhikāyāḥ dhanadhānyādhikayoḥ dhanadhānyādhikānām
Locativedhanadhānyādhikāyām dhanadhānyādhikayoḥ dhanadhānyādhikāsu

Adverb -dhanadhānyādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria