Declension table of ?dhanadhānyādhika

Deva

NeuterSingularDualPlural
Nominativedhanadhānyādhikam dhanadhānyādhike dhanadhānyādhikāni
Vocativedhanadhānyādhika dhanadhānyādhike dhanadhānyādhikāni
Accusativedhanadhānyādhikam dhanadhānyādhike dhanadhānyādhikāni
Instrumentaldhanadhānyādhikena dhanadhānyādhikābhyām dhanadhānyādhikaiḥ
Dativedhanadhānyādhikāya dhanadhānyādhikābhyām dhanadhānyādhikebhyaḥ
Ablativedhanadhānyādhikāt dhanadhānyādhikābhyām dhanadhānyādhikebhyaḥ
Genitivedhanadhānyādhikasya dhanadhānyādhikayoḥ dhanadhānyādhikānām
Locativedhanadhānyādhike dhanadhānyādhikayoḥ dhanadhānyādhikeṣu

Compound dhanadhānyādhika -

Adverb -dhanadhānyādhikam -dhanadhānyādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria