Declension table of ?dhanadhānyādhika

Deva

MasculineSingularDualPlural
Nominativedhanadhānyādhikaḥ dhanadhānyādhikau dhanadhānyādhikāḥ
Vocativedhanadhānyādhika dhanadhānyādhikau dhanadhānyādhikāḥ
Accusativedhanadhānyādhikam dhanadhānyādhikau dhanadhānyādhikān
Instrumentaldhanadhānyādhikena dhanadhānyādhikābhyām dhanadhānyādhikaiḥ dhanadhānyādhikebhiḥ
Dativedhanadhānyādhikāya dhanadhānyādhikābhyām dhanadhānyādhikebhyaḥ
Ablativedhanadhānyādhikāt dhanadhānyādhikābhyām dhanadhānyādhikebhyaḥ
Genitivedhanadhānyādhikasya dhanadhānyādhikayoḥ dhanadhānyādhikānām
Locativedhanadhānyādhike dhanadhānyādhikayoḥ dhanadhānyādhikeṣu

Compound dhanadhānyādhika -

Adverb -dhanadhānyādhikam -dhanadhānyādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria