Declension table of ?dhanadhānya

Deva

NeuterSingularDualPlural
Nominativedhanadhānyam dhanadhānye dhanadhānyāni
Vocativedhanadhānya dhanadhānye dhanadhānyāni
Accusativedhanadhānyam dhanadhānye dhanadhānyāni
Instrumentaldhanadhānyena dhanadhānyābhyām dhanadhānyaiḥ
Dativedhanadhānyāya dhanadhānyābhyām dhanadhānyebhyaḥ
Ablativedhanadhānyāt dhanadhānyābhyām dhanadhānyebhyaḥ
Genitivedhanadhānyasya dhanadhānyayoḥ dhanadhānyānām
Locativedhanadhānye dhanadhānyayoḥ dhanadhānyeṣu

Compound dhanadhānya -

Adverb -dhanadhānyam -dhanadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria