Declension table of ?dhanadeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativedhanadeśvaratīrtham dhanadeśvaratīrthe dhanadeśvaratīrthāni
Vocativedhanadeśvaratīrtha dhanadeśvaratīrthe dhanadeśvaratīrthāni
Accusativedhanadeśvaratīrtham dhanadeśvaratīrthe dhanadeśvaratīrthāni
Instrumentaldhanadeśvaratīrthena dhanadeśvaratīrthābhyām dhanadeśvaratīrthaiḥ
Dativedhanadeśvaratīrthāya dhanadeśvaratīrthābhyām dhanadeśvaratīrthebhyaḥ
Ablativedhanadeśvaratīrthāt dhanadeśvaratīrthābhyām dhanadeśvaratīrthebhyaḥ
Genitivedhanadeśvaratīrthasya dhanadeśvaratīrthayoḥ dhanadeśvaratīrthānām
Locativedhanadeśvaratīrthe dhanadeśvaratīrthayoḥ dhanadeśvaratīrtheṣu

Compound dhanadeśvaratīrtha -

Adverb -dhanadeśvaratīrtham -dhanadeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria