Declension table of ?dhanadeva

Deva

MasculineSingularDualPlural
Nominativedhanadevaḥ dhanadevau dhanadevāḥ
Vocativedhanadeva dhanadevau dhanadevāḥ
Accusativedhanadevam dhanadevau dhanadevān
Instrumentaldhanadevena dhanadevābhyām dhanadevaiḥ dhanadevebhiḥ
Dativedhanadevāya dhanadevābhyām dhanadevebhyaḥ
Ablativedhanadevāt dhanadevābhyām dhanadevebhyaḥ
Genitivedhanadevasya dhanadevayoḥ dhanadevānām
Locativedhanadeve dhanadevayoḥ dhanadeveṣu

Compound dhanadeva -

Adverb -dhanadevam -dhanadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria