Declension table of ?dhanadāyinī

Deva

FeminineSingularDualPlural
Nominativedhanadāyinī dhanadāyinyau dhanadāyinyaḥ
Vocativedhanadāyini dhanadāyinyau dhanadāyinyaḥ
Accusativedhanadāyinīm dhanadāyinyau dhanadāyinīḥ
Instrumentaldhanadāyinyā dhanadāyinībhyām dhanadāyinībhiḥ
Dativedhanadāyinyai dhanadāyinībhyām dhanadāyinībhyaḥ
Ablativedhanadāyinyāḥ dhanadāyinībhyām dhanadāyinībhyaḥ
Genitivedhanadāyinyāḥ dhanadāyinyoḥ dhanadāyinīnām
Locativedhanadāyinyām dhanadāyinyoḥ dhanadāyinīṣu

Compound dhanadāyini - dhanadāyinī -

Adverb -dhanadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria