Declension table of ?dhanadā

Deva

MasculineSingularDualPlural
Nominativedhanadāḥ dhanadau dhanadāḥ
Vocativedhanadāḥ dhanadau dhanadāḥ
Accusativedhanadām dhanadau dhanadāḥ dhanadaḥ
Instrumentaldhanadā dhanadābhyām dhanadābhiḥ
Dativedhanade dhanadābhyām dhanadābhyaḥ
Ablativedhanadaḥ dhanadābhyām dhanadābhyaḥ
Genitivedhanadaḥ dhanadoḥ dhanadām dhanadanām
Locativedhanadi dhanadoḥ dhanadāsu

Compound dhanadā -

Adverb -dhanadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria