Declension table of dhanada

Deva

NeuterSingularDualPlural
Nominativedhanadam dhanade dhanadāni
Vocativedhanada dhanade dhanadāni
Accusativedhanadam dhanade dhanadāni
Instrumentaldhanadena dhanadābhyām dhanadaiḥ
Dativedhanadāya dhanadābhyām dhanadebhyaḥ
Ablativedhanadāt dhanadābhyām dhanadebhyaḥ
Genitivedhanadasya dhanadayoḥ dhanadānām
Locativedhanade dhanadayoḥ dhanadeṣu

Compound dhanada -

Adverb -dhanadam -dhanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria