Declension table of ?dhanacyuta

Deva

NeuterSingularDualPlural
Nominativedhanacyutam dhanacyute dhanacyutāni
Vocativedhanacyuta dhanacyute dhanacyutāni
Accusativedhanacyutam dhanacyute dhanacyutāni
Instrumentaldhanacyutena dhanacyutābhyām dhanacyutaiḥ
Dativedhanacyutāya dhanacyutābhyām dhanacyutebhyaḥ
Ablativedhanacyutāt dhanacyutābhyām dhanacyutebhyaḥ
Genitivedhanacyutasya dhanacyutayoḥ dhanacyutānām
Locativedhanacyute dhanacyutayoḥ dhanacyuteṣu

Compound dhanacyuta -

Adverb -dhanacyutam -dhanacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria